अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 3
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदोषनिवारण सूक्त
मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा। कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ॥
स्वर सहित पद पाठमा । सम् । वृ॒त॒: । मा । उप॑ । सृ॒प॒: । ऊ॒रू इति॑ । मा । अव॑ । सृ॒प॒: । अ॒न्त॒रा । कृ॒णोमि॑ । अ॒स्यै॒ । भे॒ष॒जम् । ब॒जम् । दु॒र्ना॒म॒ऽचात॑नम् ॥६.३॥
स्वर रहित मन्त्र
मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा। कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥
स्वर रहित पद पाठमा । सम् । वृत: । मा । उप । सृप: । ऊरू इति । मा । अव । सृप: । अन्तरा । कृणोमि । अस्यै । भेषजम् । बजम् । दुर्नामऽचातनम् ॥६.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 3
भाषार्थ -
[हे दुर्नामारोग [मन्त्र १] या रोगकीटाणु !] (ऊरू अन्तरा) दो ऊरुओं के मध्य (मा संवृतः) संकोचन न कर, (मा उपसृपः) अर्थात् न [योनि] के समीप आस-पास सर्पण कर, (मा अव सृपः) न ऊरूओं से नीचे की ओर सर्पण कर। (अस्यै) इस स्त्री के लिये (दुर्णामचातनम्) दुर्नाम रोगनाशक (वजम् भेषजम्) वजनाम वाली औषध (कृणोमि) मैं करता हूं।
टिप्पणी -
[स्त्री की योनि के समीप और टांगों में सर्पण करने वाले रोग तथा रोग कीटाणु की औषधि है वज। कौशिक सूत्र में बज को सर्षप अर्थात् "सरसों" कहा है]।