Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 19
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    ये अ॒म्नो ज॒तान्मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते। स्त्रीभा॑गान्पि॒ङ्गो ग॑न्ध॒र्वान्वातो॑ अ॒भ्रमि॑वाजतु ॥

    स्वर सहित पद पाठ

    ये । अ॒म्न: । जा॒तान् । मा॒रय॑न्ति । सूति॑का: । अ॒नु॒ऽशेर॑ते । स्त्रीऽभा॑गान् । पि॒ङ्ग: । ग॒न्ध॒र्वान् । वात॑: । अ॒भ्रम्ऽइ॑व । अ॒ज॒तु॒ ॥६.१९॥


    स्वर रहित मन्त्र

    ये अम्नो जतान्मारयन्ति सूतिका अनुशेरते। स्त्रीभागान्पिङ्गो गन्धर्वान्वातो अभ्रमिवाजतु ॥

    स्वर रहित पद पाठ

    ये । अम्न: । जातान् । मारयन्ति । सूतिका: । अनुऽशेरते । स्त्रीऽभागान् । पिङ्ग: । गन्धर्वान् । वात: । अभ्रम्ऽइव । अजतु ॥६.१९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 19

    भाषार्थ -
    (ये) जो (अम्नः जातान्) रुग्णावस्था में पैदा हुए शिशुओं को (मारयन्ति) मार देते हैं, तथा (सूतिका) अभिनव प्रसवा स्त्रियों के (अनु शेरते) संग शयन करते हैं, (स्त्रीभागान्) स्त्रीसेवी उन (गन्धर्वान्) सुगन्ध लगाए हिंसकों को (पिङ्गः) पिङ्ग [मन्त्र २१] पुरुष (अजतु) सामाजिक जीवन से प्रक्षिप्त करदे, पृथक् करके (इव) जैसे कि (वातः) प्रबल वायु (अभ्रम्) मेघ को अन्तरिक्ष से पृथक् कर देती है।

    इस भाष्य को एडिट करें
    Top