Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 7
    सूक्त - मातृनामा देवता - मातृनामा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - गर्भदोषनिवारण सूक्त

    यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च। ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ॥

    स्वर सहित पद पाठ

    य: । त्वा॒ । स्वप्ने॑ । नि॒ऽपद्य॑ते । भ्राता॑ । भू॒त्वा । पि॒ताऽइ॑व । च॒ । ब॒ज: । तान् । स॒ह॒ता॒म् । इ॒त: । क्ली॒बऽरू॑पान् । ति॒री॒टिन॑: ॥६.७॥


    स्वर रहित मन्त्र

    यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च। बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥

    स्वर रहित पद पाठ

    य: । त्वा । स्वप्ने । निऽपद्यते । भ्राता । भूत्वा । पिताऽइव । च । बज: । तान् । सहताम् । इत: । क्लीबऽरूपान् । तिरीटिन: ॥६.७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 7

    भाषार्थ -
    [हे स्त्री !] (भ्राता भूत्वा) भाई की तरह हो कर (च) और (पिता इव) पिता की तरह होकर, (यः) जो (स्वप्ने) स्वप्नावस्था में (त्वा) तुझे (निपद्यते) [कामवासना से] प्राप्त होता है, (तान्) ऐसे उन सब (क्लीबरूपान्) नपुंसकरूपी, (तिरीटिनः) टेढ़ी अर्थात् कपट चालों वालों को, (इतः) इस तेरे मस्तिष्क से, (बजः) वज [सर्षप] (सहताम्) पराभूत कर दे।

    इस भाष्य को एडिट करें
    Top