Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 40
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आपो॑ अ॒ग्निं प्रहि॑णुत पि॒तॄँरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्। आसी॑ना॒मूर्ज॒मुप॒ येसच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान् ॥
स्वर सहित पद पाठआप॑: । अ॒ग्निम् । प्र । हि॒णु॒त॒ । पि॒तॄन् । उप॑ । इ॒मम् । य॒ज्ञम् । पि॒तर॑: । मे॒ । जु॒ष॒न्ता॒म् । आसी॑नाम् । उर्ज॑म् । उप॑ । ये । सच॑न्ते । ते । न॒: । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छा॒न् ॥४.४०॥
स्वर रहित मन्त्र
आपो अग्निं प्रहिणुत पितॄँरुपेमं यज्ञं पितरो मे जुषन्ताम्। आसीनामूर्जमुप येसचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ॥
स्वर रहित पद पाठआप: । अग्निम् । प्र । हिणुत । पितॄन् । उप । इमम् । यज्ञम् । पितर: । मे । जुषन्ताम् । आसीनाम् । उर्जम् । उप । ये । सचन्ते । ते । न: । रयिम् । सर्वऽवीरम् । नि । यच्छान् ॥४.४०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 40
Translation -
O waters, generate electricity with currents that produce and protect so many things. Let these productive currents serve my manufacturing concern. Let them provide stationary energy for it and thus give us wealth and riches with valorous army.
Footnote -
In my opinion, the verse indicates how hydrogical power units can provide energy to the factories and the armies and thus enhance the prosperity and military strength of a nation, (my; a mill-owner’s). Pt. Jaidev Vidyalankar applies it to noble men serving the nation and producing wealth for it. See Mansa-Parikram Mantra, 2 in Vedic Sandhya.