Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 29
श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥
स्वर सहित पद पाठश॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्व॒:ऽविद॑म् । नृ॒ऽचक्ष॑स: । ते । अ॒भि । च॒क्ष॒ते॒ । र॒यिम् । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒र्व॒दा । ते । दु॒ह्न॒ते॒ । दक्षि॑णाम् । स॒प्तऽमा॑तरम् ॥४.२९॥
स्वर रहित मन्त्र
शतधारंवायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्। ये पृणन्ति प्रच यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥
स्वर रहित पद पाठशतऽधारम् । वायुम् । अर्कम् । स्व:ऽविदम् । नृऽचक्षस: । ते । अभि । चक्षते । रयिम् । ये । पृणन्ति । प्र । च । यच्छन्ति । सर्वदा । ते । दुह्नते । दक्षिणाम् । सप्तऽमातरम् ॥४.२९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 29
Translation -
The seers of God, who consider the pleasure-giving, Radiant, strong and Bounteous God with His manifold blessings, the source of all riches and strength and life, always nourish and cherish all the creatures. They derive all the desired objects from the mother-earth, the source of seven kinds nf corns and metals.
Footnote -
Pt. Damodar Satvalekar translates the verse as: Those who make the right use of money after earning it, get honor and glory in this world and happiness in the world hereafter. The verse also occurs as Rig, 10-107-4.