Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 69
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उदु॑त्त॒मंव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय। अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तयेस्याम ॥
स्वर सहित पद पाठउत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ । अध॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गस: । अदि॑तये । स्या॒म॒ ॥४.६९॥
स्वर रहित मन्त्र
उदुत्तमंवरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय। अधा वयमादित्य व्रते तवानागसो अदितयेस्याम ॥
स्वर रहित पद पाठउत् । उत्ऽतमम् । वरुण । पाशम् । अस्मत् । अव । अधमम् । वि । मध्यमम् । श्रथय । अध । वयम् । आदित्य । व्रते । तव । अनागस: । अदितये । स्याम ॥४.६९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 69
Translation -
O God, Worthy of respect and choice by all, untie our bonds, the highest, the middle one, and the lowest and thus* O splendorous God, we may be sinless, under thy control, for the attainment of salvation. (4501)3
Footnote -
The highest—‘Pitra-yoni,’ the middle one—‘Manushya-yoni,’ the lowest ‘Pashuyoni, ‘aditi’—‘Deva-yoni’ i.e., of emancipated souls.