Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 57
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये च॑ जी॒वा येच॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑। तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैतु॒ मधु॑धाराव्युन्द॒ती ॥
स्वर सहित पद पाठये । च॒ । जी॒वा: । ये । च॒ । मृ॒ता: । ये । जा॒ता: । ये । च॒ । य॒ज्ञिया॑: । तेभ्य॑: । घृ॒तस्य॑ । कु॒ल्या॑ । ए॒तु॒ । मधु॑ऽधारा । वि॒ऽउ॒द॒न्ती ॥४.५७॥
स्वर रहित मन्त्र
ये च जीवा येच मृता ये जाता ये च यज्ञियाः। तेभ्यो घृतस्य कुल्यैतु मधुधाराव्युन्दती ॥
स्वर रहित पद पाठये । च । जीवा: । ये । च । मृता: । ये । जाता: । ये । च । यज्ञिया: । तेभ्य: । घृतस्य । कुल्या । एतु । मधुऽधारा । विऽउदन्ती ॥४.५७॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 57
Translation -
May the sweet streams of clarified butter and other invigorating and energizing provisions flow out to those, whoever are living, whoever are dead, whoever are born and whoever are sacrifice-minded.
Footnote -
All the four kinds of people, i.e., the living, the dead, the born and the sacrificers need the abundance of clarified butter and other provisions. The dead for the cremation of their bodies according to Vedic rites. The verse refers to a life of prosperity and abundance and not of penury and shortages also see 18.3.72.