Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 32
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
धा॒नाधे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लोऽभ॑वत्। तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑जीवति ॥
स्वर सहित पद पाठधा॒ना: । धे॒नु: । अ॒भ॒व॒त् । व॒त्स: । अ॒स्या॒: । ति॒ल: । अ॒भ॒व॒त् । ताम् । वै । य॒मस्य॑ । राज्ये॑ । अक्षि॑ताम् । उप॑ । जी॒व॒ति॒ ॥४.३२॥
स्वर रहित मन्त्र
धानाधेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। तां वै यमस्य राज्ये अक्षितामुपजीवति ॥
स्वर रहित पद पाठधाना: । धेनु: । अभवत् । वत्स: । अस्या: । तिल: । अभवत् । ताम् । वै । यमस्य । राज्ये । अक्षिताम् । उप । जीवति ॥४.३२॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 32
Translation -
The parched rice (i.e., khilan) is cow and sesame is her calf. in the kingdom of the Controller of all, people subsist on her with imperishable sources of nourishment.
Footnote -
Parched rice (khilan), having the same qualities of nourishment as cow, is named cow here. Sesame with oily qualities of attachment is termed calf. Both provide means of subsistence to the populace. Thus they provide inexhaustible source of nourishment to them