Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 86
सूक्त - पितरगण
देवता - चतुष्पदा ककुम्मती उष्णिक्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
येऽत्र॑ पि॒तरः॑पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ॥
स्वर सहित पद पाठये । अत्र॑ । पि॒तर॑: । पि॒तर॑: । ये । अत्र॑ । यू॒यम् । स्थ । यु॒ष्मान् । ते । अनु॑ । यू॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्थ॒ ॥४.८६॥
स्वर रहित मन्त्र
येऽत्र पितरःपितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ॥
स्वर रहित पद पाठये । अत्र । पितर: । पितर: । ये । अत्र । यूयम् । स्थ । युष्मान् । ते । अनु । यूयम् । तेषाम् । श्रेष्ठा: । भूयास्थ ॥४.८६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 86
Translation -
O elders who are here. Other elders are also there. You stay here. The others may be lower thou ye. You may be the most excellent of these.
Footnote -
A son wishes his own fore-fathers to the most superior to all others, this is not out of jealousy, but of envy.