Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 86
    सूक्त - पितरगण देवता - चतुष्पदा ककुम्मती उष्णिक् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    येऽत्र॑ पि॒तरः॑पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ॥

    स्वर सहित पद पाठ

    ये । अत्र॑ । पि॒तर॑: । पि॒तर॑: । ये । अत्र॑ । यू॒यम् । स्थ । यु॒ष्मान् । ते । अनु॑ । यू॒यम् । तेषा॑म् । श्रेष्ठा॑: । भू॒या॒स्थ॒ ॥४.८६॥


    स्वर रहित मन्त्र

    येऽत्र पितरःपितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ॥

    स्वर रहित पद पाठ

    ये । अत्र । पितर: । पितर: । ये । अत्र । यूयम् । स्थ । युष्मान् । ते । अनु । यूयम् । तेषाम् । श्रेष्ठा: । भूयास्थ ॥४.८६॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 86

    Translation -
    O elders who are here. Other elders are also there. You stay here. The others may be lower thou ye. You may be the most excellent of these.

    इस भाष्य को एडिट करें
    Top