Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 30
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
कोशं॑ दुहन्तिक॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑। ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योमन् ॥
स्वर सहित पद पाठकोश॑म् । दु॒ह॒न्ति॒ । क॒लश॑म् । चतु॑:ऽबिलम् । इडा॑म् । धे॒नुम् । मधु॑ऽमतीम् । स्व॒स्तये॑ । ऊर्ज॑म् । मद॑न्तीम् । अदि॑तिम् । जने॑षु । अग्ने॑ । मा । हिं॒सी॒: । प॒र॒मे । विऽओ॑मन् ॥४.३०॥
स्वर रहित मन्त्र
कोशं दुहन्तिकलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये। ऊर्जं मदन्तीमदितिंजनेष्वग्ने मा हिंसीः परमे व्योमन् ॥
स्वर रहित पद पाठकोशम् । दुहन्ति । कलशम् । चतु:ऽबिलम् । इडाम् । धेनुम् । मधुऽमतीम् । स्वस्तये । ऊर्जम् । मदन्तीम् । अदितिम् । जनेषु । अग्ने । मा । हिंसी: । परमे । विऽओमन् ॥४.३०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 30
Translation -
Just as people draw water from a vesse. with four taps, similarly people derive fourfold benefits from the cow-like earth, producing sweet articles on all the lour quarters of it for the good of humanity O Kina don t ruin this imperishable earth, the source of food and strength satisfying the populace, keeping under your vast regime.
Footnote -
The verse may also be translated, taking the 'cow" "Vedic Lore' for the 'earth.' It occurs as Yajur, 13-47.