Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 41
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
समि॑न्धते॒अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्। स वे॑द॒ निहि॑तान्नि॒धीन्पि॒तॄन्प॑रा॒वतो॑ग॒तान् ॥
स्वर सहित पद पाठसम् । इ॒न्ध॒ते॒ । अम॑र्त्यम् । ह॒व्य॒ऽवाह॑म् । घृ॒त॒ऽप्रिय॑म् । स: । वे॒द॒ । निऽहि॑तान् । नि॒ऽधीन् । पि॒तॄन् । परा॒ऽवत॑: । ग॒तान् ॥४.४१॥
स्वर रहित मन्त्र
समिन्धतेअमर्त्यं हव्यवाहं घृतप्रियम्। स वेद निहितान्निधीन्पितॄन्परावतोगतान् ॥
स्वर रहित पद पाठसम् । इन्धते । अमर्त्यम् । हव्यऽवाहम् । घृतऽप्रियम् । स: । वेद । निऽहितान् । निऽधीन् । पितॄन् । पराऽवत: । गतान् ॥४.४१॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 41
Translation -
They (i.e., engineers) enkindle (set in motion) the imperishable, load carrying water-loving electricity. He (an engineer) knows the storehouse of the secret currents of electricity that have gone far and wide over the country and even in the outer space.
Footnote -
The indestructiveness, the capacity for carrying heavy loads and affinity for water of electric currents is well-known. ‘The engineers should provide secret store-house for the generated energy’ is indicated by the latter half of the verse.