Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 8
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अङ्गि॑रसा॒मय॑नं॒पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः। म॑हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः॥

    स्वर सहित पद पाठ

    अङ्ग‍ि॑रसाम् । अय॑नम् । पूर्व॑: । अ॒ग्नि । आ॒दि॒त्याना॑म् । अय॑नम् । गार्ह॑ऽपत्य । दक्षि॑णानाम् । अय॑नम् । द॒क्षि॒ण॒ऽअ॒ग्नि: । म॒हि॒मान॑म् । अ॒ग्ने: । विऽहि॑तस्य । ब्रह्म॑णा । सम्ऽअ॑ङ्ग: । सर्व॑: । उप॑ । या॒हि॒ । श॒ग्म: ॥४.८॥


    स्वर रहित मन्त्र

    अङ्गिरसामयनंपूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः। महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः॥

    स्वर रहित पद पाठ

    अङ्ग‍िरसाम् । अयनम् । पूर्व: । अग्नि । आदित्यानाम् । अयनम् । गार्हऽपत्य । दक्षिणानाम् । अयनम् । दक्षिणऽअग्नि: । महिमानम् । अग्ने: । विऽहितस्य । ब्रह्मणा । सम्ऽअङ्ग: । सर्व: । उप । याहि । शग्म: ॥४.८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 8

    Translation -
    God is the refuge of the sages. God is the refuge of the Aditya Brahmchanes. God is the refuge of the powerful. Realize thou the greatness of God as described in the Vedas, being full of knowledge, mentally alert, and powerful.

    इस भाष्य को एडिट करें
    Top