Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 15
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥


    स्वर रहित मन्त्र

    यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती। यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । सुन्वन्तम् । अवति । य: । पचन्तम् । य: । शंसन्तम् । य: । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोम: । यस्य । इदम् । राध: । स: । जनास: । इन्द्र:॥३४.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 15

    भाषार्थ -
    (যঃ) যে [পরমেশ্বর] (সুন্বন্তম্) তত্ত্ব নিষ্পাদনকারীকে, (যঃ) যিনি (পচন্তম্) পরিপক্বকারীকে, (যঃ) যে (শংসন্তম্) প্রশংসাকারীকে, (যঃ) যে (শশমানম্) উদ্যোগীদের (ঊতী) নিজের রক্ষা দ্বারা (অবতি) পালন করেন। (যস্য) যার (ব্রহ্ম) বেদ, (যস্য) যার (সোমঃ) মোক্ষ ও (যস্য) যার (ইদম্) এই (রাধঃ) ধন (বর্ধনম্) বৃদ্ধিরূপ, (জনাসঃ) হে মনুষ্যগণ ! (সঃ) তিনিই (ইন্দ্রঃ) ইন্দ্র [পরম ঐশ্বর্যবান পরমেশ্বর] ॥১৫॥

    भावार्थ - যে পরমাত্মা বেদ দ্বারা সকল মনুষ্যদের তত্ত্বদর্শী হওয়ার উপদেশ করেন, এবং সংসারের সকল পদার্থ যার ঐশ্বর্য প্রকাশিত করে, সেই পরমেশ্বরের ধ্যান করে সকলে উন্নতি করে/করুক॥১৫॥ [সূচনা-পদপাঠের জন্য সূচনা মন্ত্র ১২ দেখো।]

    इस भाष्य को एडिट करें
    Top