अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 8
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑। स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
स्वर सहित पद पाठयम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ । वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भया॑: । अ॒मित्रा॑: ॥ स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.८॥
स्वर रहित मन्त्र
यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः। समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
स्वर रहित पद पाठयम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति । विऽह्वयेते । परे । अवरे । उभया: । अमित्रा: ॥ समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । स: । जनास: । इन्द्र: ॥३४.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 8
मन्त्र विषय - পরমেশ্বরগুণোপদেশঃ
भाषार्थ -
(যম্) যাকে (সংয়তী) পরস্পর একত্রিত (ক্রন্দসী) চিৎকার করে দুই সেনাদল (বিহ্বয়েতে) নানা প্রকারে আহ্বান করে, (পরে) উচ্চ [বিজয়ী] এবং (অবরে) নীচে [পরাজিত] (উভয়াঃ) উভয় পক্ষ (অমিত্রাঃ) শত্রুদল [আহ্বান করে]। এবং [যাকে] (সমানম্) এক (চিৎ) ই (রথম্) রথে (আতস্থিবাংসা) আরোহিত উভয় [যোদ্ধা ও সারথী] (নানা) নানাভাবে (হবেতে) আহ্বান করে, (জনাসঃ) হে মনুষ্যগণ! (সঃ) তিনিই (ইন্দ্রঃ) ইন্দ্র [পরম ঐশ্বর্যবান পরমেশ্বর] ॥৮॥
भावार्थ - যে ইষ্টদেব পরমাত্মার স্মরণ করে সকল মনুষ্য উৎসাহী হয়ে সামনে অগ্রসর হয়, সেই পরমেশ্বরের উপাসনা সকলেরই করা উচিত ॥৮॥
इस भाष्य को एडिट करें