अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 2
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । सम्ऽदृष्टा । गुप्ता । व: । सन्तु । या । न: । मित्राणि । अर्बुदे ॥११.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 2
मन्त्रार्थ -
(अर्बुदे मित्राः देवजना:) हे विद्युदस्त्रप्रयोक्ता सेनाध्यक्ष ! तथा अस्त्र प्रेरक विजिगीषु-विजयेच्छुक नायक जनो! "दिवु क्रीडाविजिगीषा" [दिवादि०] (यूयम् उत्तिष्ठत) तुम उठो-उठ खडे हो ( संनह्यध्वम्) युद्धार्थ सन्नद्ध हो जाओ- तैयार हो जाओ (वः) 'युष्माभिः तृतीयार्थे षष्ठी' तुम्हारे द्वारा (न:-या मित्राणि) हमारे 'यान्यानि' जो मित्र-स्नेही सैनिक जन (सन्दृष्टा) 'सन्दृष्टानि' सम्यक देखभाल में वर्तमान तथा (गुप्ता) 'गुप्तानि' सुरक्षित (सन्तु) होवें- रहें ॥२॥
विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अर्बुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है
इस भाष्य को एडिट करें