Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 22
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये। त॑म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    ये । च॒ । धीरा॑: । ये । च॒ । अधी॑रा: । परा॑ञ्च: । ब॒धि॒रा: । च॒ । ये । त॒म॒सा: । ये । च॒ । तू॒प॒रा: । अथो॒ इति॑ । ब॒स्त॒ऽअ॒भि॒वा॒सिन॑:। सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ । उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२२॥


    स्वर रहित मन्त्र

    ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये। तमसा ये च तूपरा अथो बस्ताभिवासिनः। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    ये । च । धीरा: । ये । च । अधीरा: । पराञ्च: । बधिरा: । च । ये । तमसा: । ये । च । तूपरा: । अथो इति । बस्तऽअभिवासिन:। सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु । उत्ऽआरान् । च । प्र । दर्शय ॥११.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 22

    मन्त्रार्थ -
    (च ये धीराः) और जो कर्मवान् क्रियाशील योद्धाजन "धी:कर्मनाम" (निघं० २।१) (च) और (ये-अधीराः पराञ्च) और जो कर्म न करते हुए चुपचाप परों-शत्रुओं में गुप्तरूप से प्रवेश कर युद्धात्र फेंकने वाले (च) और (ये बधिराः) बन्धन वाले व्यूहपाश में बान्धने वाले "बध संयमने" (चुरादि०) "सर्वधातुभ्यः- इन्” (उणादि० ४।१।२८) (तमसा:) अन्धकार फैलाने के अगले (च) और (ये तूपराः) तूप-तोप महान् हिंसक साधन वाले "तुप हिंसार्थः" (वा०) (अधो) और (बस्ता भिवासिनः) मर्दन- चकनाचूर करने वाले कणों को अभिवासित करने वाले अपने वीर हैं "वस्त मदने" (चुरादि) (तान् सर्वान्) उन सबको (अमित्रेभ्यः) शत्रुओं को (अर्बुदे) हे विद्युदस्त्रप्रयोक्ता (त्वं दृशे कुरु) दिखाने के लिए कर (उदारान् च प्रदर्शय) उभरते हुए स्फोटक पदार्थों को भी प्रदर्शित कर ॥२२॥

    विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अर्बुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है

    इस भाष्य को एडिट करें
    Top