अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 23
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अर्बु॑दिश्च॒ त्रिष॑न्धिश्चा॒मित्रा॑न्नो॒ वि वि॑ध्यताम्। यथै॑षामिन्द्र वृत्रह॒न्हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः ॥
स्वर सहित पद पाठअर्बु॑दि: । च॒ । त्रिऽसं॑धि: । च॒ । अ॒मित्रा॑न् । न॒: । वि । वि॒ध्य॒ता॒म् । यथा॑ । ए॒षा॒म् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । हना॑म । श॒ची॒ऽप॒ते॒ । अ॒मित्रा॑णाम् । स॒ह॒स्र॒ऽश: ॥११.२३॥
स्वर रहित मन्त्र
अर्बुदिश्च त्रिषन्धिश्चामित्रान्नो वि विध्यताम्। यथैषामिन्द्र वृत्रहन्हनाम शचीपतेऽमित्राणां सहस्रशः ॥
स्वर रहित पद पाठअर्बुदि: । च । त्रिऽसंधि: । च । अमित्रान् । न: । वि । विध्यताम् । यथा । एषाम् । इन्द्र । वृत्रऽहन् । हनाम । शचीऽपते । अमित्राणाम् । सहस्रऽश: ॥११.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 23
मन्त्रार्थ -
(अर्बुदिः च त्रिषन्धिः च) विद्युदस्त्रप्रयोक्ता सेनाध्यक्ष और तीन वस्तुओं के मेल से प्रयुक्त वज्र "वज्रेण त्रिषन्धिना" (अथर्व ११।१०।३।२७) "अर्कस्त्रिधातु” (ऋ० ३।२६।७) गन्धक मनःशिलः शोरकयुक्त "अर्कोवत्र नाम (नि० २।२०) स्तनयित्नु शब्दकारी अस्त्र प्रयोक्ता सेनानायक (न:-अमित्रान्) -हमारे शत्रुओं को (विविध्यताम्) विशेषरूप से वीन्धे (वृत्रहन् शचीपते-इग्द्र) हे मेघहनन कर्त्ता कर्म के स्वामिन् ! विद्युत् देव (यथा-एषाम-अमित्राणां सहस्रशः-हनाम ) जैसे जिससे इन शत्रुओं के सहस्र का भी हम हनन करें ॥२३॥
विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अबुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है
इस भाष्य को एडिट करें