अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 20
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम्। अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न ॥
स्वर सहित पद पाठतया॑ । अ॒र्बु॒दे॒ । प्रऽनु॑त्तानाम् । इन्द्र॑: । ह॒न्तु॒ । वर॑म्ऽवरम् । अ॒मित्रा॑णाम् । श॒ची॒ऽपति॑: । मा । अ॒मीषा॑म् । मो॒चि॒ । क: । च॒न ॥११.२०॥
स्वर रहित मन्त्र
तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम्। अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥
स्वर रहित पद पाठतया । अर्बुदे । प्रऽनुत्तानाम् । इन्द्र: । हन्तु । वरम्ऽवरम् । अमित्राणाम् । शचीऽपति: । मा । अमीषाम् । मोचि । क: । चन ॥११.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 20
मन्त्रार्थ -
(अर्बुदे) हे विद्युदस्त्र प्रयोक्ता सेनाध्यक्ष ! (तया प्रणुत्तानां वरंवरम्) उस सेना द्वारा तडित शत्रुओं में बड़े बड़े को (शचीपतिः) युद्ध कर्म का स्वामी (इन्द्रः) राजा (हन्तु) मारे (अमीषाम्-अमित्राणाम्) उन शत्रुओं का (कः चन) कोई भी (मा मोत्रि) मत छोडा जावे ॥२०॥
विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अर्बुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है
इस भाष्य को एडिट करें