अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 9
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठअ॒लिक्ल॑वा: । जा॒ष्क॒म॒दा: । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: । ध्वाङ्क्षा॑: । श॒कुन॑य: । तृ॒प्य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.९॥
स्वर रहित मन्त्र
अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्त्रिणः। ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठअलिक्लवा: । जाष्कमदा: । गृध्रा: । श्येना: । पतत्रिण: । ध्वाङ्क्षा: । शकुनय: । तृप्यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 9
मन्त्रार्थ -
(अर्बुदे तब रदिते) हे विद्युदस्त्रप्रयोक्ता सेनाध्यक्ष ! तेरे शत्रु सेनाओं का मर्दन-नाश करने पर (समीक्षयन्) उन्हें मरा समझ कर (अलिक्लवा) पर्याप्त है क्लव-उछलने की गति जिनकी ऐसे पक्षी (जाष्क मदाः-या-क्लमदाः) प्रयत्न में क्लम-ग्लानि देने वाले (गृधाः) गिद्ध (श्येनाः) श्येन-वाज (पतत्रिणः) पक्षी है (ध्वाङ्क्षाः) कव्वे (शकुनयः) चिडियाएं (अमित्रेषु) शत्रुओं में (तृप्यन्तु ) तृप्त हों ।
विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अबुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है
इस भाष्य को एडिट करें