Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 25
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑। ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः। ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥

    स्वर सहित पद पाठ

    ई॒शाम् । व॒: । म॒रुत॑: । दे॒व: । आ॒दि॒त्य: । ब्रह्म॑ण: । पति॑: । ई॒शाम् । व॒: । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । धा॒ता । मि॒त्र: । प्र॒जाऽप॑ति: । ई॒शाम् । व॒: । ऋष॑य: । च॒क्रु॒: । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.२५॥


    स्वर रहित मन्त्र

    ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥

    स्वर रहित पद पाठ

    ईशाम् । व: । मरुत: । देव: । आदित्य: । ब्रह्मण: । पति: । ईशाम् । व: । इन्द्र: । च । अग्नि: । च । धाता । मित्र: । प्रजाऽपति: । ईशाम् । व: । ऋषय: । चक्रु: । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.२५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 25

    मन्त्रार्थ -
    (वः-मरुतः-ईशाञ्चक्रुः) हे प्रजाजनो ! तुम्हारे पर सैनिक जन "सौ या सेना मरुतः परेषामस्मानेत्यभ्योजसा स्पर्द्धमानः तां विध्यत तमसा पत्रतेन" (अथर्व० ३।२।६) स्वामित्व करते हैं तुम्हारी रक्षा करते हैं (व:-ऋषय:-ईशां-ईशाञ्चक्रुः) तुम्हारी ऋषिजन वस्तुतत्त्व से साक्षात् ज्ञानी रक्षा करते हैं, तथा (देवः) दिव्यगुणवान् (आदित्यः) सूर्य (ब्रह्मणस्पतिः) ब्रह्मजल का स्वामी मध्यस्थान का देव वर्षा करने वाला "ब्रह्मउदकनाम" (नि० १।१२) (इन्द्रः) विद्यत् "यदशनिरिन्द्रः" (कौ० ६।१) "विद्यद् वा अशनिः" (श० ६।१।३।१४) (अग्निः) आग (धाता) चन्द्रमा "चन्द्रमा वै धाता” (षड्ο ४।६) (मित्रः) स्नेहप्रेरक जल वाष्पप्रेरक वातप्रवाह (प्रजापतिः) गतिशील वायु "योऽयं पवते वायुः स एव प्रजापतिः" (जै० उ० १।३४।३) ये सात देव उपयुक्त अस्त्रप्रयुक्त हुए (व:-ईशां 'ईशांञ्चकु'-अमित्रेषु समीक्षयन्-अर्बुदे तव रदिते ) शत्रुओं में पते बल को दिखलाता हुआ तू विद्युदस्त्रप्रयोक्ता तेरे मदित शुत्रुगण पर तेरा विजय है ॥२५॥

    विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अर्बुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है

    इस भाष्य को एडिट करें
    Top