Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 24
    सूक्त - काङ्कायनः देवता - अर्बुदिः छन्दः - त्र्यवसाना सप्तपदा शक्वरी सूक्तम् - शत्रुनिवारण सूक्त

    वन॒स्पती॑न्वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑। ग॑न्धर्वाप्स॒रसः॑ स॒र्पान्दे॒वान्पु॑ण्यज॒नान्पि॒तॄन्। सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय ॥

    स्वर सहित पद पाठ

    वन॒स्पती॑न् । वा॒न॒स्प॒त्यान् । ओष॑धी: । उ॒त । वी॒रुध॑: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । स॒र्पान् । दे॒वान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । सर्वा॑न् । तान् । अ॒र्बु॒दे॒ । त्वम् । अ॒मित्रे॑भ्य: । दृ॒शे । कु॒रु॒ ।उ॒त्ऽआ॒रान् । च॒ । प्र । द॒र्श॒य॒ ॥११.२४॥


    स्वर रहित मन्त्र

    वनस्पतीन्वानस्पत्यानोषधीरुत वीरुधः। गन्धर्वाप्सरसः सर्पान्देवान्पुण्यजनान्पितॄन्। सर्वांस्ताँ अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥

    स्वर रहित पद पाठ

    वनस्पतीन् । वानस्पत्यान् । ओषधी: । उत । वीरुध: । गन्धर्वऽअप्सरस: । सर्पान् । देवान् । पुण्यऽजनान् । पितॄन् । सर्वान् । तान् । अर्बुदे । त्वम् । अमित्रेभ्य: । दृशे । कुरु ।उत्ऽआरान् । च । प्र । दर्शय ॥११.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 24

    मन्त्रार्थ -
    (वनस्पतीन्) युद्धोपयोगी विषमय फली वृक्षों- (वानस्पत्यान्) वैसे ही फूल फल वाले वृक्षों- (ओषधीः) ऐसे ही फलपाकान्त बीज वालों के बीजों- (उत) और (वीरुधः) फैलने वाली बेलों को (गन्धर्वाप्सरसः) अत्रप्रयुक्त विष गन्ध वाले हवाओं और अस्त्रप्रयुक्त विविध नाशकारी सूर्यरश्मियों को "प्रजापतिरुपद्रवं गन्धर्वाप्सरोभ्यः प्रायच्छत्" (जैमि० उप० १।१२।१) "अथो गन्धेन च रूपेण च गन्धर्वाप्सरसश्चरन्ति" (श० ९।१।४।१) "वातो गन्धर्वः” (शत० ९।४।१।४०) "तस्य सूर्यस्य मरीचयोऽप्सरसः" (श० ६४१४) (पुण्यजनान्) सदुपदेश आत्मा की अमरता के उपदेश से प्रेरक जनों (पितृन्) शक्तिमान् शस्त्र सन्नद्ध वीर पालक सैनिकजनों "पितरो शक्तिवन्तो इषु बला वीरा" [ऋ० ६।७।५।९] (तान् सर्वान्) उन सबको (अमित्रेभ्यः-दृशे कुरु) शत्रुओं को दिखाने को कर उनके सम्मुख तैयार कर (उदारान् च-र्बुदे प्रदर्शय) और ऊपर उड़ने वाले स्फोटक पदार्थों को भी हे विद्युदस्त्रप्रयोक्ता तू प्रदर्शित कर ॥२४॥

    विशेष - ऋषिः - काङ्कायनः (अधिक प्रगतिशील वैज्ञानिक) "ककि गत्यर्थ" [स्वादि०] कङ्क-ज्ञान में प्रगतिशील उससे भी अधिक आगे बढा हुआ काङ्कायनः। देवता-अर्बुदि: "अबु दो मेघ:" [निरु० ३|१०] मेघों में होने वाला अर्बुदि-विद्युत् विद्युत का प्रहारक बल तथा उसका प्रयोक्ता वैद्युतास्त्रप्रयोक्ता सेनाध्यक्ष “तदधीते तद्वेद” छान्दस इञ् प्रत्यय, आदिवृद्धि का अभाव भी छान्दस । तथा 'न्यर्बु''दि' भी आगे मन्त्रों में आता है वह भी मेघों में होने वाला स्तनयित्नु-गर्जन: शब्द-कडक तथा उसका प्रयोक्ता स्फोटकास्त्रप्रयोक्ता अर्बुदि के नीचे सेनानायक न्यर्बुदि है

    इस भाष्य को एडिट करें
    Top