अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 7
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
येत आसी॒द्भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद्वि॒दुः। यो वै तां॑ वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित् ॥
स्वर सहित पद पाठया । इत॒: । आसी॑त् । भूमि॑: । पूर्वा॑ । याम् । अ॒ध्दा॒तय॑: । इत् । वि॒दु: । य: । वै । ताम् । वि॒द्यात् । ना॒मऽथा॑ । स: । म॒न्ये॒त॒ । पु॒रा॒ण॒ऽवित् ॥१०.७॥
स्वर रहित मन्त्र
येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः। यो वै तां विद्यान्नामथा स मन्येत पुराणवित् ॥
स्वर रहित पद पाठया । इत: । आसीत् । भूमि: । पूर्वा । याम् । अध्दातय: । इत् । विदु: । य: । वै । ताम् । विद्यात् । नामऽथा । स: । मन्येत । पुराणऽवित् ॥१०.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 7
विषय - सब जगत् के कारण परमात्मा का उपदेश।
पदार्थ -
(इतः) इस [दीखती हुई भूमि] से (पूर्वा) पहिली [पहिले कल्पवाली] (या भूमिः) जो भूमि (आसीत्) थी और (याम्) जिस [भूमि] को (अद्धातयः) सत्यज्ञानी पुरुष (इत्) ही (विदुः) जानते हैं। (यः) जो (वै) निश्चय करके (ताम्) उस [पहिले कल्पवाली भूमि] को (नामथा) नाम द्वारा [तत्त्वतः] (विद्यात्) जान लेवे, (सः) वह (पुराणवित्) पुराणवेत्ता [पिछले वृत्तान्त जाननेवाला] (मन्येत) माना जावे ॥७॥
भावार्थ - वर्तमान सृष्टि में एक से साधन उपस्थित हो जाने पर भी किसी को ज्ञानी, किसी को अज्ञानी, किसी को धनी, किसी को निर्धनी आदि विचित्रता देखकर बुद्धिमान् लोग पूर्व सृष्टि का अनुभव करते और उसके कर्म को साक्षात् करते हैं ॥७॥
टिप्पणी -
७−(या) भूमिः (इतः) दृश्यमानाया भूमेः (आसीत्) अभवत् (भूमिः) (पूर्वा) पूर्वकल्पस्था (याम्) पूर्वां भूमिम् (अद्धातयः) अ० ६।७६।२। अद्धा+अत सातत्यगमने-इन्। अद्धा सत्यमतन्ति जानन्ति ते। सत्यज्ञातारः। मेधाविनः-निघ० ३।१५। (इत्) एव (विदुः) जानन्ति (यः) विद्वान् (वै) खलु (ताम्) पूर्वां भूमिम् (नामथा) नामप्रकारेण। यथार्थज्ञानेन (सः) (मन्येत) कर्मणि यक्। ज्ञायेत। बुध्येत (पुराणवित्) पूर्ववृत्तान्तवेत्ता ॥