अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - परोष्णिक्
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ सर्वे॑ स॒माहि॑ताः। स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । सर्वे॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१३॥
स्वर रहित मन्त्र
यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः। स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । सर्वे । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 13
Subject - Skambha Sukta
Meaning -
In whose power and presence are integrated and comprehended all the thirty-three divine forces, of that Skambha, pray, speak to me, which one is that? Say it is Skambha, only that of all, the ultimate centre and circumference of existence. (The thirty three Devas or divinities are: eight Vasus, eleven Rudras, twelve Adityas, Indra, i.e., energy, and yajna, natural dynamics of life sustenance.)