Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 6
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क्व प्रेप्स॑न्ती युव॒ती विरू॑पे अहोरा॒त्रे द्र॑वतः संविदा॒ने। यत्र॒ प्रेप्स॑न्तीरभि॒यन्त्यापः॑ स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    क्व᳡ । प्रेप्स॑न्ती॒ इति॑ प्र॒ऽईप्सन्ती । यु॒व॒ती इति॑ । विरू॑पे॒ इति॒ विऽरू॑पे । अ॒हो॒रा॒त्रे इति॑ । द्र॒व॒त॒: । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यत्र॑ । प्र॒ऽईप्स॑न्ती: । अ॒भि॒ऽयन्ति॑ । आप॑: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.६॥


    स्वर रहित मन्त्र

    क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने। यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    क्व । प्रेप्सन्ती इति प्रऽईप्सन्ती । युवती इति । विरूपे इति विऽरूपे । अहोरात्रे इति । द्रवत: । संविदाने इति सम्ऽविदाने । यत्र । प्रऽईप्सन्ती: । अभिऽयन्ति । आप: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 6

    Meaning -
    Whither, seeking and striving for what, do the day and night, youthful maidens ever fresh, so different yet in perfect accord, hasten on? Whither, seeking and striving for what, do the whirlpools of waters and time flow incessantly? Speak to me of that Skambha, that centre-hold controller, which one is that? Say it is Skambha, only that of all, ultimate centre and the circumference.

    इस भाष्य को एडिट करें
    Top