अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 17
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
ये पुरु॑षे॒ ब्रह्म॑ वि॒दुस्ते वि॑दुः परमे॒ष्ठिन॑म्। यो वेद॑ परमे॒ष्ठिनं॒ यश्च॒ वेद॑ प्र॒जाप॑तिम्। ज्ये॒ष्ठं ये ब्राह्म॑णं वि॒दुस्ते॑ स्क॒म्भम॑नु॒संवि॑दुः ॥
स्वर सहित पद पाठये । पुरु॑षे । ब्रह्म॑ । वि॒दु: । ते । वि॒दु॒: । प॒र॒मे॒ऽस्थिन॑म् । य: । वेद॑ । प॒र॒मे॒ऽस्थिन॑म् । य: । च॒ । वेद॑ । प्र॒जाऽप॑तिम् । ज्ये॒ष्ठम् । ये । ब्राह्म॑णम् । वि॒दु: । ते । स्क॒म्भम् । अ॒नु॒ऽसंवि॑दु: ॥७.१७॥
स्वर रहित मन्त्र
ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम्। यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम्। ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥
स्वर रहित पद पाठये । पुरुषे । ब्रह्म । विदु: । ते । विदु: । परमेऽस्थिनम् । य: । वेद । परमेऽस्थिनम् । य: । च । वेद । प्रजाऽपतिम् । ज्येष्ठम् । ये । ब्राह्मणम् । विदु: । ते । स्कम्भम् । अनुऽसंविदु: ॥७.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 17
Subject - Skambha Sukta
Meaning -
Those who experience and this way know Brahma, immanent Purusha, vibrating in the heart and soul of the individual purusha, know the Supreme Purusha.He that knows the Supreme, he that knows Prajapati, the creator, and they that know the Supreme Soul celebrated in the Veda, they know and apprehend the Skambha, i.e., the creator Prajapati, the immanent Brahma pervasive in nature and the individual soul, and the transcendent Brahma, the One Skambha reflecting and existing in variety of presence and function, as It is.