Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 5
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    क्वार्धमा॒साः क्व यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    क्व᳡ । अ॒र्ध॒ऽमा॒सा: । क्व᳡ । य॒न्ति॒ । मासा॑: । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒दा॒ना: । यत्र॑ । यन्ति॑ । ऋ॒तव॑: । यत्र॑ । आ॒र्त॒वा: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.५॥


    स्वर रहित मन्त्र

    क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः। यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    क्व । अर्धऽमासा: । क्व । यन्ति । मासा: । सम्ऽवत्सरेण । सह । सम्ऽविदाना: । यत्र । यन्ति । ऋतव: । यत्र । आर्तवा: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 5

    Meaning -
    Whither do fortnights move, whither the months, integrated with the year? Whither do the seasons proceed, with all that happens therein? Where and whither? Speak to me of that Skambha, that centre-hold controller, which one is that? Say it is Skambha, only that of all, ultimate centre and the circumference.

    इस भाष्य को एडिट करें
    Top