Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 27
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ त्रय॑स्त्रिंशद्दे॒वा अङ्गे॒ गात्रा॑ विभेजि॒रे। तान्वै त्रय॑स्त्रिंशद्दे॒वानेके॑ ब्रह्म॒विदो॑ विदुः ॥

    स्वर सहित पद पाठ

    यस्य॑ । त्रय॑:ऽत्रिंशत् । दे॒वा: । अङ्गे॑ । गात्रा॑ । वि॒ऽभे॒जि॒रे । तान् । वै । त्रय॑:ऽत्रिंशत् । दे॒वान् । एके॑ । ब्र॒ह्म॒ऽविद॑: । वि॒दु॒: ॥७.२७॥


    स्वर रहित मन्त्र

    यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे। तान्वै त्रयस्त्रिंशद्देवानेके ब्रह्मविदो विदुः ॥

    स्वर रहित पद पाठ

    यस्य । त्रय:ऽत्रिंशत् । देवा: । अङ्गे । गात्रा । विऽभेजिरे । तान् । वै । त्रय:ऽत्रिंशत् । देवान् । एके । ब्रह्मऽविद: । विदु: ॥७.२७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 27

    Meaning -
    In whose (i.e., Skambha’s) one divine wing of creation in the evolutionary process, thirty three Devas take their own specific forms and functions, these thirty- three divinities also, in their forms and functions, some Brahma-realised sages know.

    इस भाष्य को एडिट करें
    Top