Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 29
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    स्क॒म्भे लो॒काः स्क॒म्भे तपः॑ स्क॒म्भेऽध्यृ॒तमाहि॑तम्। स्कम्भं॒ त्वा वे॑द प्र॒त्यक्ष॒मिन्द्रे॒ सर्वं॑ स॒माहि॑तम् ॥

    स्वर सहित पद पाठ

    स्क॒म्भे । लो॒का: । स्क॒म्भे । तप॑: । स्क॒म्भे । अधि॑ । ऋ॒तम् । आऽहि॑तम् । स्कम्भ॑ । त्वा॒ । वे॒द॒ । प्र॒ति॒ऽअक्ष॑म् । इन्द्रे॑ । सर्व॑म् । स॒म्ऽआहि॑तम् ॥७.२९॥


    स्वर रहित मन्त्र

    स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम्। स्कम्भं त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥

    स्वर रहित पद पाठ

    स्कम्भे । लोका: । स्कम्भे । तप: । स्कम्भे । अधि । ऋतम् । आऽहितम् । स्कम्भ । त्वा । वेद । प्रतिऽअक्षम् । इन्द्रे । सर्वम् । सम्ऽआहितम् ॥७.२९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 29

    Meaning -
    The worlds of existence abide in Skambha. Tapas, forging heat of the maker’s furnace, is in Skambha. Rtam, the law of change and formation, abides comprehended in Skambha. O Skambha, I know you by direct experience : Everything abides comprehended in Indra, your omnipotence.

    इस भाष्य को एडिट करें
    Top