अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 19
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - सर्वाधारवर्णन सूक्त
यस्य॒ ब्रह्म॒ मुख॑मा॒हुर्जि॒ह्वां म॑धुक॒शामु॒त। वि॒राज॒मूधो॒ यस्या॒हुः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयस्य॑ । ब्रह्म॑ । मुख॑म् । आ॒हु: । जि॒ह्वाम् । म॒धु॒ऽक॒शाम् । उ॒त । वि॒ऽराज॑म् । ऊध॑: । यस्य॑ । आ॒हु: । स्क॒म्भ॒म् । तम् । ब्रू॒हि॒ । क॒त॒म॒: । स्वि॒त् । ए॒व । स: ॥७.१९॥
स्वर रहित मन्त्र
यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत। विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयस्य । ब्रह्म । मुखम् । आहु: । जिह्वाम् । मधुऽकशाम् । उत । विऽराजम् । ऊध: । यस्य । आहु: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 19
Subject - Skambha Sukta
Meaning -
Whose speech, they say, is Brahma, the universal Veda, whose tongue is the honey sweet cosmic speech of the Vedic knowledge, whose treasure-hold of energy and vitality is the refulgent universe itself of Prakrti, of that Skambha, pray, speak to me, which one, for sure, is that? Say it is Skambha, only that of all, the centre and the circumference of existence, ultimately.