Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 8
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्प॑र॒मम॑व॒मं यच्च॑ मध्य॒मं प्र॒जाप॑तिः ससृ॒जे वि॒श्वरू॑पम्। किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॒ यन्न प्रावि॑श॒त्किय॒त्तद्ब॑भूव ॥

    स्वर सहित पद पाठ

    यत् । प॒र॒मम् । अ॒व॒मम् । यत् । च॒ । म॒ध्य॒मम् । प्र॒जाऽप॑ति: । स॒सृ॒जे । वि॒श्वऽरू॑पम् । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ । यत् । न । प्र॒ऽअवि॑शत् । किय॑त् । तत् । ब॒भू॒व॒ ॥७.८॥


    स्वर रहित मन्त्र

    यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम्। कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत्कियत्तद्बभूव ॥

    स्वर रहित पद पाठ

    यत् । परमम् । अवमम् । यत् । च । मध्यमम् । प्रजाऽपति: । ससृजे । विश्वऽरूपम् । कियता । स्कम्भ: । प्र । विवेश । तत्र । यत् । न । प्रऽअविशत् । कियत् । तत् । बभूव ॥७.८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 8

    Meaning -
    Of the highest, lowest and the middle order of the form of the universe which Prajapati, cosmic progenitor, created, how much does Skambha, the sustaining divine, pervade therein, and how much is that which it does not pervade? (Prajapati and Skambha are one and the same divinity, Prajapati, the creative, and Skambha, the pervasive sustaining aspect.)

    इस भाष्य को एडिट करें
    Top