Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 41
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - आर्षी त्रिपदा गायत्री सूक्तम् - सर्वाधारवर्णन सूक्त

    यो वे॑त॒सं हि॑र॒ण्ययं॑ तिष्ठन्तं सलि॒ले वेद॑। स वै गुह्यः॑ प्र॒जाप॑तिः ॥

    स्वर सहित पद पाठ

    य: । वे॒त॒सम् । हि॒र॒ण्यय॑म् । तिष्ठ॑न्तम् । स॒लि॒ले । वेद॑ । स: । वै । गुह्य॑: । प्र॒जाऽप॑ति: ॥७.४१॥


    स्वर रहित मन्त्र

    यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद। स वै गुह्यः प्रजापतिः ॥

    स्वर रहित पद पाठ

    य: । वेतसम् । हिरण्ययम् । तिष्ठन्तम् । सलिले । वेद । स: । वै । गुह्य: । प्रजाऽपति: ॥७.४१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 41

    Meaning -
    The One who pervades the golden warp and woof of the universe abiding in space and time, that is the mysterious Prajapati existing below the surface reality of it.

    इस भाष्य को एडिट करें
    Top