Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 34
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - अनुष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    यस्य॒ वातः॑ प्राणापा॒नौ चक्षु॒रङ्गि॑र॒सोऽभ॑वन्। दिशो॒ यश्च॒क्रे प्र॒ज्ञानी॒स्तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । वात॑: । प्रा॒णा॒पा॒नौ । चक्षु॑: । अङ्गि॑रस: । अभ॑वन् । दिश॑: । य: । च॒क्रे । प्र॒ऽज्ञानी॑: । तस्मै॑ । ज्ये॒ष्ठाय॑ । ब्रह्म॑णे । नम॑: ॥७.३४॥


    स्वर रहित मन्त्र

    यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन्। दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥

    स्वर रहित पद पाठ

    यस्य । वात: । प्राणापानौ । चक्षु: । अङ्गिरस: । अभवन् । दिश: । य: । चक्रे । प्रऽज्ञानी: । तस्मै । ज्येष्ठाय । ब्रह्मणे । नम: ॥७.३४॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 34

    Meaning -
    Whose prana and apana energies are the winds, and the sun rays, light of the eye, who has created the quarters of space as media of his perception and communication of knowledge, to that Supreme Brahma, homage of worship and adoration in submission!

    इस भाष्य को एडिट करें
    Top