Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 1
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - विराड्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्। क्व व्र॒तं क्व श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम् ॥

    स्वर सहित पद पाठ

    कस्मि॑न् । अङ्गे॑ । तप॑: । अ॒स्य॒ । अधि॑ । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । ऋ॒तम् । अ॒स्य॒ । अधि॑ । आऽहि॑तम् । क्व᳡ । व्र॒तम् । क्व᳡ । श्र॒ध्दा । अ॒स्य । ति॒ष्ठ॒ति॒ । कस्मि॑न् । अङ्गे॑ । स॒त्यम् । अ॒स्य॒ । प्रति॑ऽस्थितम् ॥७.१॥


    स्वर रहित मन्त्र

    कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम्। क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे सत्यमस्य प्रतिष्ठितम् ॥

    स्वर रहित पद पाठ

    कस्मिन् । अङ्गे । तप: । अस्य । अधि । तिष्ठति । कस्मिन् । अङ्गे । ऋतम् । अस्य । अधि । आऽहितम् । क्व । व्रतम् । क्व । श्रध्दा । अस्य । तिष्ठति । कस्मिन् । अङ्गे । सत्यम् । अस्य । प्रतिऽस्थितम् ॥७.१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 1

    Meaning -
    This Sukta is the Song of Skambha, Jyeshtha Brahma, the One central, all sustaining, Supreme Spirit- force of the universe which holds, sustains and controls every part of the universe in its place with its function. The Spirit is pure spirit, Akayam, body-less (Yajurveda, 40, 8). Still in the Veda and other Vedic literature, it is described metaphorically as Purusha, the cosmic person whose body is the universe. In this Sukta also, Skambha is metaphorically described as a person with its body parts and their place and function. The whole sukta is a beautiful poem created by cosmic imagination. In what part of Skambha does Tapas, creative heat of will and intention, abide? In which part does Rtam, truth and law of mutability, abide, held and controlled in function? Where the vow of discipline and commitment? Where faith in existence? In which part does Satyam, reality of the constancy base of mutability, abide, held in place?

    इस भाष्य को एडिट करें
    Top