Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 15
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - उपरिष्टाज्ज्योतिर्जगती सूक्तम् - सर्वाधारवर्णन सूक्त

    यत्रा॒मृतं॑ च मृ॒त्युश्च॒ पुरु॒षेऽधि॑ स॒माहि॑ते। स॑मु॒द्रो यस्य॑ ना॒ड्यः पुरु॒षेऽधि॑ स॒माहि॑ताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥

    स्वर सहित पद पाठ

    यत्र॑ । अ॒मृत॑म् । च॒ । मृ॒त्यु: । च॒ । पुरु॑षे । अधि॑ । स॒माहि॑ते॒ इति॑ स॒म्ऽआहि॑ते । स॒मु॒द्र: । यस्य॑ । ना॒ड्य᳡: । पुरु॑षे । अधि॑ । स॒म्ऽआहि॑ता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.१५॥


    स्वर रहित मन्त्र

    यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते। समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥

    स्वर रहित पद पाठ

    यत्र । अमृतम् । च । मृत्यु: । च । पुरुषे । अधि । समाहिते इति सम्ऽआहिते । समुद्र: । यस्य । नाड्य: । पुरुषे । अधि । सम्ऽआहिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.१५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 15

    Meaning -
    Wherein immortality and death both abide in the Purusha, comprehended, whose arteries are the seas comprehended in the Purusha, of that Skambha, pray, speak to me, which one of all is that? Say it is Skambha, only that of all, the ultimate centre and circumference of existence.

    इस भाष्य को एडिट करें
    Top