अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 2
सूक्त - सोम
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सोमे॑नादि॒त्याब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही। अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः॥
स्वर सहित पद पाठसोमे॑न । आ॒दि॒त्या: । ब॒लिन॑: । सोमे॑न । पृ॒थि॒वी । म॒ही । अथो॒ इति॑ । नक्ष॑त्राणाम् । ए॒षाम् । उ॒पऽस्थे॑ । सोम॑: । आऽहि॑त: ॥१.२॥
स्वर रहित मन्त्र
सोमेनादित्याबलिनः सोमेन पृथिवी मही। अथो नक्षत्राणामेषामुपस्थे सोम आहितः॥
स्वर रहित पद पाठसोमेन । आदित्या: । बलिन: । सोमेन । पृथिवी । मही । अथो इति । नक्षत्राणाम् । एषाम् । उपऽस्थे । सोम: । आऽहित: ॥१.२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 2
Subject - Surya’s Wedding
Meaning -
By Soma, the Adityas are strong, by Soma, the earth is great, and Soma is safely secured, collected in the vital systems of the Nakshatras. (Aditya Brahmacharis are strong by vital energy of Soma, Brahmacharinis are strong by the vital energy of virgin fertility, and soma, vital energy is built up and secured by Brahmacharya in the vital organs of the body.)