Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 26
    सूक्त - आत्मा देवता - सोम छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    नी॑ललोहि॒तंभ॑वति कृ॒त्यास॒क्तिर्व्यज्यते। एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑बध्यते ॥

    स्वर सहित पद पाठ

    नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्ति: । वि । अ॒ज्य॒ते॒ । एध॑न्ते । अ॒स्या॒: । ज्ञा॒तय॑: । पति॑: । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥१.२६॥


    स्वर रहित मन्त्र

    नीललोहितंभवति कृत्यासक्तिर्व्यज्यते। एधन्ते अस्या ज्ञातयः पतिर्बन्धेषुबध्यते ॥

    स्वर रहित पद पाठ

    नीलऽलोहितम् । भवति । कृत्या । आसक्ति: । वि । अज्यते । एधन्ते । अस्या: । ज्ञातय: । पति: । बन्धेषु । बध्यते ॥१.२६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 26

    Meaning -
    Then the blood grows dark and red, love and desire vibrates and agitates for fulfilment, the near kinsmen of this bride swell with hope and joy of expectation, and the husband waxes with new responsibilities of conjugal love.

    इस भाष्य को एडिट करें
    Top