अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 5
सूक्त - सोम
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोमः रक्षि॒तः। ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒न ते॑ अश्नाति॒ पार्थि॑वः ॥
स्वर सहित पद पाठआ॒ऽच्छत्ऽवि॑धानै: । गु॒पि॒त: । बार्ह॑तै: । सो॒म॒ । र॒क्षि॒त: । ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑व: ॥१.५॥
स्वर रहित मन्त्र
आच्छद्विधानैर्गुपितो बार्हतैः सोमः रक्षितः। ग्राव्णामिच्छृण्वन्तिष्ठसिन ते अश्नाति पार्थिवः ॥
स्वर रहित पद पाठआऽच्छत्ऽविधानै: । गुपित: । बार्हतै: । सोम । रक्षित: । ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिव: ॥१.५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 5
Subject - Surya’s Wedding
Meaning -
Soma, lustrous vitality of Brahmacharya, is preserved, protected and promoted by means and practices enshrined in Brhat Samans of Veda. O Soma, you stay strong and inviolated when the Brahmachari listens to the veteran wise celibates. No earthly lovers of carnal pleasure can taste the energy and ecstasy of high soma tasted by the dedicated. Note: The verses from the sixth upto sixteenth describe the bridal gifts of the maiden married to a graduate on the completion of the education of both after the discipline of Brahmacharya.