अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 25
सूक्त - विवाह मन्त्र आशीष, वधुवास संस्पर्शमोचन
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
परा॑ देहिशामु॒ल्यं ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑। कृ॒त्यैषा॑ प॒द्वती॑ भू॒त्वा जा॒यावि॑शते॒ पति॑म् ॥
स्वर सहित पद पाठपरा॑ । दे॒हि॒ । शा॒मु॒ल्य᳡म् । ब्र॒ह्मऽभ्य॑: । वि। भ॒ज॒ । वसु॑ । कृ॒त्या । ए॒षा । प॒त्ऽवती॑ । भू॒त्वा । आ । जा॒या । वि॒श॒ते॒ । पति॑म् ॥१.२५॥
स्वर रहित मन्त्र
परा देहिशामुल्यं ब्रह्मभ्यो वि भजा वसु। कृत्यैषा पद्वती भूत्वा जायाविशते पतिम् ॥
स्वर रहित पद पाठपरा । देहि । शामुल्यम् । ब्रह्मऽभ्य: । वि। भज । वसु । कृत्या । एषा । पत्ऽवती । भूत्वा । आ । जाया । विशते । पतिम् ॥१.२५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 25
Subject - Surya’s Wedding
Meaning -
Shed away the sense of sin and shame or impurity of mind, share the wealth, knowledge and joy of life with and from the holy and wise. When the bride has taken the seven steps to matrimony for conjugal life, she joins the husband heart and soul.