Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 46
    सूक्त - आत्मा देवता - जगती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    जी॒वं रु॑दन्ति॒वि न॑यन्त्यध्व॒रं दी॒र्घामनु॒ प्रसि॑तिं दीध्यु॒र्नरः॑। वा॒मं पि॒तृभ्यो॒ यइ॒दं स॑मीरि॒रे मयः॒ पति॑भ्यो ज॒नये॑ परि॒ष्वजे॑ ॥

    स्वर सहित पद पाठ

    जी॒वम् । रु॒द॒न्ति॒ । वि । न॒य॒न्ति॒ । अ॒ध्व॒रम् । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒ध्यु॒: । नर॑: । वा॒मम् । पि॒तृऽभ्य: । ये । इ॒दम् । स॒म्ऽई॒रि॒रे । मय॑: । पति॑:ऽभ्य: । ज॒नये॑ । प॒रि॒ऽस्वजे॑ ॥१.४६॥


    स्वर रहित मन्त्र

    जीवं रुदन्तिवि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः। वामं पितृभ्यो यइदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥

    स्वर रहित पद पाठ

    जीवम् । रुदन्ति । वि । नयन्ति । अध्वरम् । दीर्घाम् । अनु । प्रऽसितिम् । दीध्यु: । नर: । वामम् । पितृऽभ्य: । ये । इदम् । सम्ऽईरिरे । मय: । पति:ऽभ्य: । जनये । परिऽस्वजे ॥१.४६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 46

    Meaning -
    People shed joyous tears of separation when a darling of their life leaves home for another. At the same time they extend life’s yajna by matrimony and plan and accomplish a long programme of disciplined and enlightened conjugality. They perform this act of joy and satisfaction for the parents also and for the husband and wife when they are united as a loving married couple. (This mantra has also been interpreted in a totally different manner by Vishvanatha Vidyalankara: ‘People wail for a life time, desecrate a holy yajna and create a long snare for themselves including a painful experience for the parents when they convert holy matrimony into mere physical union of carnal pleasure for the husband and wife.’ This interpretation is based on a different interpretation of the nature of tears, the verb ‘vini’, the noun ‘prasiti’, and the words ‘vaman’ and ‘mayah’, and ‘parishvaje’ in the sense of mere physical union.)

    इस भाष्य को एडिट करें
    Top