अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 46
सूक्त - आत्मा
देवता - जगती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
जी॒वं रु॑दन्ति॒वि न॑यन्त्यध्व॒रं दी॒र्घामनु॒ प्रसि॑तिं दीध्यु॒र्नरः॑। वा॒मं पि॒तृभ्यो॒ यइ॒दं स॑मीरि॒रे मयः॒ पति॑भ्यो ज॒नये॑ परि॒ष्वजे॑ ॥
स्वर सहित पद पाठजी॒वम् । रु॒द॒न्ति॒ । वि । न॒य॒न्ति॒ । अ॒ध्व॒रम् । दी॒र्घाम् । अनु॑ । प्रऽसि॑तिम् । दी॒ध्यु॒: । नर॑: । वा॒मम् । पि॒तृऽभ्य: । ये । इ॒दम् । स॒म्ऽई॒रि॒रे । मय॑: । पति॑:ऽभ्य: । ज॒नये॑ । प॒रि॒ऽस्वजे॑ ॥१.४६॥
स्वर रहित मन्त्र
जीवं रुदन्तिवि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः। वामं पितृभ्यो यइदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥
स्वर रहित पद पाठजीवम् । रुदन्ति । वि । नयन्ति । अध्वरम् । दीर्घाम् । अनु । प्रऽसितिम् । दीध्यु: । नर: । वामम् । पितृऽभ्य: । ये । इदम् । सम्ऽईरिरे । मय: । पति:ऽभ्य: । जनये । परिऽस्वजे ॥१.४६॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 46
Subject - Surya’s Wedding
Meaning -
People shed joyous tears of separation when a darling of their life leaves home for another. At the same time they extend life’s yajna by matrimony and plan and accomplish a long programme of disciplined and enlightened conjugality. They perform this act of joy and satisfaction for the parents also and for the husband and wife when they are united as a loving married couple. (This mantra has also been interpreted in a totally different manner by Vishvanatha Vidyalankara: ‘People wail for a life time, desecrate a holy yajna and create a long snare for themselves including a painful experience for the parents when they convert holy matrimony into mere physical union of carnal pleasure for the husband and wife.’ This interpretation is based on a different interpretation of the nature of tears, the verb ‘vini’, the noun ‘prasiti’, and the words ‘vaman’ and ‘mayah’, and ‘parishvaje’ in the sense of mere physical union.)