अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 52
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ममे॒यम॑स्तु॒पोष्या॒ मह्यं॑ त्वादा॒द्बृह॒स्पतिः॑। मया॒ पत्या॑ प्रजावति॒ सं जी॑व श॒रदः॑श॒तम् ॥
स्वर सहित पद पाठमम॑ । इ॒यम् । अ॒स्तु । पोष्या॑ । मह्य॑म् । त्वा॒ । अ॒दा॒त् । बृ॒ह॒स्पति॑: । मया॑ । पत्या॑ । प्र॒जा॒ऽव॒ति॒ । सम् । जी॒व॒ । श॒रद॑: । श॒तम् ॥१.५२॥
स्वर रहित मन्त्र
ममेयमस्तुपोष्या मह्यं त्वादाद्बृहस्पतिः। मया पत्या प्रजावति सं जीव शरदःशतम् ॥
स्वर रहित पद पाठमम । इयम् । अस्तु । पोष्या । मह्यम् । त्वा । अदात् । बृहस्पति: । मया । पत्या । प्रजाऽवति । सम् । जीव । शरद: । शतम् ॥१.५२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 52
Subject - Surya’s Wedding
Meaning -
This bride now would be my responsibility to maintain. Brhaspati, lord of the grand universe, has given and entrusted you unto me. The high priest, sagely scholar of the Vedas, has confirmed the gift to me, socially. You now live happy with me, your husband, unto a full hundred years enjoying the company of noble children.