अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 27
सूक्त - वधूवास संस्पर्श मोचन
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॑श्ली॒लात॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या। पति॒र्यद्व॒ध्वो॒ वास॑सः॒स्वमङ्ग॑मभ्यूर्णु॒ते ॥
स्वर सहित पद पाठअ॒श्ली॒ला। त॒नू: । भ॒व॒ति॒ । रुश॑ती । पा॒पया॑ । अ॒मु॒या । पति॑: । यत् । व॒ध्व᳡: । वास॑स: । स्वम् । अङ्ग॑म् । अ॒भि॒ऽऊ॒र्णु॒ते ॥१.२७॥
स्वर रहित मन्त्र
अश्लीलातनूर्भवति रुशती पापयामुया। पतिर्यद्वध्वो वाससःस्वमङ्गमभ्यूर्णुते ॥
स्वर रहित पद पाठअश्लीला। तनू: । भवति । रुशती । पापया । अमुया । पति: । यत् । वध्व: । वासस: । स्वम् । अङ्गम् । अभिऽऊर्णुते ॥१.२७॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 27
Subject - Surya’s Wedding
Meaning -
The handsome bright body of the husband becomes polluted by that impious act if he covers his body with the wife’s clothes during her period.