अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 36
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येन॑ महान॒घ्न्याज॒घन॒मश्वि॑ना॒ येन॑ वा॒ सुरा॑। येना॒क्षा अ॒भ्यषि॑च्यन्त॒ तेने॒मांवर्च॑सावतम् ॥
स्वर सहित पद पाठयेन॑ । म॒हा॒ऽन॒घ्न्या: । ज॒घन॑म् । अश्वि॑ना । येन॑ । वा॒ । सुरा॑ । येन॑ । अ॒क्षा: । अ॒भि॒ऽअसि॑च्यन्त । तेन॑ । इ॒माम् । वर्च॑सा । अ॒व॒त॒म् ॥१.३६॥
स्वर रहित मन्त्र
येन महानघ्न्याजघनमश्विना येन वा सुरा। येनाक्षा अभ्यषिच्यन्त तेनेमांवर्चसावतम् ॥
स्वर रहित पद पाठयेन । महाऽनघ्न्या: । जघनम् । अश्विना । येन । वा । सुरा । येन । अक्षा: । अभिऽअसिच्यन्त । तेन । इमाम् । वर्चसा । अवतम् ॥१.३६॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 36
Subject - Surya’s Wedding
Meaning -
The lustre and splendour with which the udder of the unviolated cow, or the inspiring water, or the axes of honourable actions are infused, with that same lustre and splendour, O Ashvins, complementary powers of nature and humanity, bless and protect this bride.