Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 33
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    इ॒मं गा॑वःप्र॒जया॒ सं वि॑शाथा॒यं दे॒वानां॒ न मि॑नाति भा॒गम्। अ॒स्मै वः॑ पू॒षाम॒रुत॑श्च॒ सर्वे॑ अ॒स्मै वो॑ धा॒ता स॑वि॒ता सु॑वाति ॥

    स्वर सहित पद पाठ

    इ॒मम् । गा॒व॒: । प्र॒ऽजया॑ । सम् । वि॒शा॒थ॒ । अ॒यम् । दे॒वाना॑म् । न । मि॒ना॒ति॒ । भा॒गम् । अ॒स्मै । व॒: । पू॒षा । म॒रुत॑: । च॒ । सर्वे॑ । अ॒स्मै । व॒: । धा॒ता । स॒वि॒ता। सु॒वा॒ति॒ ॥१.३३॥


    स्वर रहित मन्त्र

    इमं गावःप्रजया सं विशाथायं देवानां न मिनाति भागम्। अस्मै वः पूषामरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥

    स्वर रहित पद पाठ

    इमम् । गाव: । प्रऽजया । सम् । विशाथ । अयम् । देवानाम् । न । मिनाति । भागम् । अस्मै । व: । पूषा । मरुत: । च । सर्वे । अस्मै । व: । धाता । सविता। सुवाति ॥१.३३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 33

    Meaning -
    O cows, enter this home with your progeny. O light rays, O generous people of holy words and divine wisdom, enter and bless this wedded couple with your gifts. This couple never faults on their duty of service to the divinities of nature and nobilities of humanity. May Pusha, lord of health and nourishment, Maruts, winds and all vibrant brave, Dhata, lord sustainer and ordainer of life, and Savita, creator and inspirer of life’s vision and energy, inspire and advance you for the sake of this wedded couple.

    इस भाष्य को एडिट करें
    Top