Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - त्रिपदा यवमध्या गायत्री सूक्तम् - सर्पविषदूरीकरण सूक्त

    द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑। रथ॑स्य॒ बन्धु॑रम् ॥

    स्वर सहित पद पाठ

    द॒र्भ: । शो॒चि: । त॒रूण॑कम् । अश्व॑स्य । वार॑: । प॒रु॒षस्य॑ । वार॑: । रथ॑स्य । बन्धु॑रम् ॥४.२॥


    स्वर रहित मन्त्र

    दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः। रथस्य बन्धुरम् ॥

    स्वर रहित पद पाठ

    दर्भ: । शोचि: । तरूणकम् । अश्वस्य । वार: । परुषस्य । वार: । रथस्य । बन्धुरम् ॥४.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 2

    टिप्पणीः - २−(दर्भः) तृणविशेषः। कुशः। काशः (शोचिः) प्रकाशः (तरूणकम्) ह्रस्वे च। पा० ५।३।८६। इति क प्रत्ययः। अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। क्षुद्रनवीनदर्भः (अश्वस्य) घोटकस्य (वारः) बालः। पुच्छः (परुषस्य) कठोरदर्भस्य (वारः) (रथस्य) (बन्धुरम्) अ० ३।९।३। स्थितिस्थानम् ॥

    इस भाष्य को एडिट करें
    Top