Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 22
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    यद॒ग्नौ सूर्ये॑ वि॒षं पृ॑थि॒व्यामोष॑धीषु॒ यत्। का॑न्दावि॒षं क॒नक्न॑कं नि॒रैत्वैतु॑ ते वि॒षम् ॥

    स्वर सहित पद पाठ

    यत् । अ॒ग्नौ । सूर्ये॑ । वि॒षम् । पृ॒थि॒व्याम् । ओष॑धीषु । यत् । का॒न्दा॒ऽवि॒षम् । क॒नक्न॑कम् । नि॒:ऽऐतु॑ । आ । ए॒तु॒ । ते॒ । वि॒षम् ॥४.२२॥


    स्वर रहित मन्त्र

    यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्। कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥

    स्वर रहित पद पाठ

    यत् । अग्नौ । सूर्ये । विषम् । पृथिव्याम् । ओषधीषु । यत् । कान्दाऽविषम् । कनक्नकम् । नि:ऽऐतु । आ । एतु । ते । विषम् ॥४.२२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 22

    टिप्पणीः - २२−(कान्दाविषम्) अब्दादयश्च। उ० ४।९८। कनी दीप्तिकान्तिगतिषु-द प्रत्ययः। कन्दो मेघः। तस्यापत्यम्। पा० ४।१।९२। अण्, टाप् कन्दात् मेघात् जातासु ओषधीषु विषं प्रवेशो यस्य तत् (कनक्नकम्) कनी दीप्त्यादिषु अच्+क्नथ वधे−ड, स्वार्थे-कन्। गतिनाशकम्। उद्योगवर्जकम् (ऐतु) आगच्छतु। अन्यत् सुगमं गतं च ॥

    इस भाष्य को एडिट करें
    Top