Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 40
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तोऽत्य॑तप॒द्दिव॑म्। रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ॥

    स्वर सहित पद पाठ

    रोहि॑त: । लो॒क: । अ॒भ॒व॒त् । रोहि॑त: । अति॑ । अ॒त॒प॒त् । दिव॑म् । रोहि॑त: । र॒श्मिऽभि॑: । भूमि॑म् । स॒मु॒द्रम् । अनु॑ । सम् । च॒र॒त् ॥२.४०॥


    स्वर रहित मन्त्र

    रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम्। रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥

    स्वर रहित पद पाठ

    रोहित: । लोक: । अभवत् । रोहित: । अति । अतपत् । दिवम् । रोहित: । रश्मिऽभि: । भूमिम् । समुद्रम् । अनु । सम् । चरत् ॥२.४०॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 40

    टिप्पणीः - ४०−(रोहितः) सर्वोत्पादकः (लोकः) लोक-अर्शआद्यच्। लोकवान्। सर्वलोकस्वामी (अभवत्) (रोहितः) (अति) अत्यन्तम् (अतपत्) तापवन्तं कृतवान् (दिवम्) सूर्यम् (रोहितः) (रश्मिभिः) सूर्यकिरणैः (भूमिम्) (समुद्रम्) अन्तरिक्षम्-निघ० १।३। (अनु) आनुकूल्येन (सम्) सम्यक् (चरत्) अडभावः, अन्तर्गतण्यर्थः। अचरत्। अचारयत्। चालितवान् ॥

    इस भाष्य को एडिट करें
    Top