Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 17
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑। यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । सोम॑ऽकाम॒: । हरि॑ऽअश्व: । सू॒रि: । यस्मा॑त् । रेज॑न्ते । भुव॑नानि । विश्वा॑ ॥ य: । ज॒घान॑ । शम्ब॑रम् । य: । च॒ । शुष्ण॑म् । य: । ए॒क॒ऽवी॒र: । स: । ज॒ना॒स॒: । इन्द्र॑: ॥३४.१७॥


    स्वर रहित मन्त्र

    यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा। यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । सोमऽकाम: । हरिऽअश्व: । सूरि: । यस्मात् । रेजन्ते । भुवनानि । विश्वा ॥ य: । जघान । शम्बरम् । य: । च । शुष्णम् । य: । एकऽवीर: । स: । जनास: । इन्द्र: ॥३४.१७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 17

    टिप्पणीः - १७−(यः) परमेश्वरः (सोमकामः) ऐश्वर्यं कामयमानः (हर्यश्वः) हरयो मनुष्याः-निघ०२।३+अशू व्याप्तौ-क्वन्। मनुष्येषु व्यापकः (सूरिः) अ०२।११।४। षू प्रेरणे-क्रि-उ०४।६४। प्रेरको विद्वान् (यस्मात्) परमेश्वरात् (रेजन्ते) रेजत इति भयवेपनयोः-निरु०३।२१। कम्पन्ते (भुवनानि) लोकाः (विश्वा) सर्वाणि (यः) (जघान) हन हिंसागत्योः-लिट्। जगाम। व्याप्तवान् (शम्बरम्) म०१२। मेघम्-निघ०१।१०। (यः) (च) (शुष्णम्) तृषिशुषिरसिभ्यः कित्। उ०३।१२। शुष शोषे-नप्रत्ययः, कित्। रसशोषकं सूर्यम् (यः) (एकवीरः) अ०१९।१३।२। अद्वितीयशूरः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top