अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 18
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः। व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
स्वर सहित पद पाठय: । सु॒न्व॒ते । पच॑ते । दु॒ध्र: । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । स: । किल॑ । अ॒सि॒ । स॒त्य: ॥ व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यास॑: । सु॒ऽवीरा॑स: । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥३४.१८॥
स्वर रहित मन्त्र
यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः। वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
स्वर रहित पद पाठय: । सुन्वते । पचते । दुध्र: । आ । चित् । वाजम् । दर्दर्षि । स: । किल । असि । सत्य: ॥ वयम् । ते । इन्द्र । विश्वह । प्रियास: । सुऽवीरास: । विदथम् । आ । वदेम ॥३४.१८॥
अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(यः) परमेश्वरः (सुन्वते) तत्त्वं निष्पादयते (पचते) परिपक्वं कुर्वते (दुध्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। दुह प्रपूरणे-रक्, हस्य धः। पूर्णः सन् (आ) समन्तात् (चित्) अपि (वाजम्) अन्नम्। बलम् (दर्दर्षि) दॄ विदारणे-यङ्लुकि लट्। भृशं विदृणासि। अत्यन्तं ददासि (सः) (किल) निश्चयेन (असि) (सत्यः) यथार्थस्वरूपः (वयम्) (ते) तव (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (विश्वह) अकारलोपो विभक्तेर्लुक् च। विश्वेषु अहःसु दिनेषु (प्रियासः) प्रियाः सन्तः (सुवीरासः) शोभनवीरोपेताः (विदथम्) ज्ञानम् (आ) समन्तात् (वदेम) उपदिशेम ॥
इस भाष्य को एडिट करें