Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 28
    सूक्त - कौशिकः देवता - विष्णुक्रमः छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी सूक्तम् - विजय प्राप्ति सूक्त

    विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः। दिशो॒ऽनु॒ वि क्र॑मे॒ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । दिक्ऽसं॑शित: । मन॑:ऽतेजा: । दिश॑: । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । दि॒क्ऽभ्य: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२८॥


    स्वर रहित मन्त्र

    विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः। दिशोऽनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥

    स्वर रहित पद पाठ

    विष्णो: । क्रम: । असि । सपत्नऽहा । दिक्ऽसंशित: । मन:ऽतेजा: । दिश: । अनु । वि । क्रमे । अहम् । दिक्ऽभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 28

    पदार्थ -

    १. (विष्णोः क्रमः असि) = तू पवित्र पुरुष के पुरुषार्थवाला है, इसी से सपनहा रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (दिक् संशित:) = इस शरीर-पिण्ड की 'पूर्व, पश्चिम, उत्तर, दक्षिण' सब दिशाओं में तू तीव्र बना है। (मनस्तेजा:) = सभी दृष्टियों से स्वस्थ होने के कारण तू मानस तेज को प्राप्त हुआ है-तेजस्वी मनवाला बना है। २. तू निश्चय कर कि (अहम्) = मैं (दिश: अनु) = इन सब दिशाओं का लक्ष्य करके सभी प्रकार से स्वास्थ्य के लिए (विक्रमे) = पुरुषार्थवाला होता हूँ। तम्० [शेष पूर्ववत्]

    भावार्थ -

    पवित्र कर्मों के द्वारा, शरीर की सब दिशाओं को सशक्त बनाकर, मनस्वी होता हुआ मैं सब शत्रुओं को परास्त करता हूँ।

    इस भाष्य को एडिट करें
    Top