Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 31
    सूक्त - कौशिकः देवता - विष्णुक्रमः छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी सूक्तम् - विजय प्राप्ति सूक्त

    विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा य॒ज्ञसं॑शितो॒ ब्रह्म॑तेजाः। य॒ज्ञमनु॒ वि क्र॑मे॒ऽहं य॒ज्ञात्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

    स्वर सहित पद पाठ

    विष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । य॒ज्ञऽसं॑शित: । ब्रह्म॑ऽतेजा: । य॒ज्ञम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । य॒ज्ञात् । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३१॥


    स्वर रहित मन्त्र

    विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः। यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥

    स्वर रहित पद पाठ

    विष्णो: । क्रम: । असि । सपत्नऽहा । यज्ञऽसंशित: । ब्रह्मऽतेजा: । यज्ञम् । अनु । वि । क्रमे । अहम् । यज्ञात् । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 31

    पदार्थ -

    १. (विष्णोः क्रमः असि) = तू पवित्र पुरुष के पराक्रमवाला है, अतएव (सपत्नहा) = रोग व वासनारूप शत्रुओं को नष्ट करनेवाला है। (यज्ञसंशितः) = यज्ञों के द्वारा तीक्ष्ण शक्तिवाला बना है, और (ब्रह्मतेजा:) = वेदज्ञान के तेजवाला हुआ है। २. तू निश्चय कर कि (यज्ञम् अनु) = यज्ञों का लक्ष्य करके (अहम्) = मैं (विक्रमे) = विशिष्ट पुरुषार्थवाला होता है। यज्ञ मुझे शक्ति सम्पन्न बनाते हैं, अत: मैं यज्ञों के सम्पादन के लिए विशिष्ट पुरुषार्थवाला होता हूँ। उस (यज्ञात् = यज्ञ के द्वारा (तम्०) [शेष पूर्ववत्]

    भावार्थ -

    पवित्र पुरुषार्थ से पराक्रमवाला होता हुआ मैं यज्ञशील बनता हूँ और ज्ञान के तेज से तेजस्वी होकर मैं सब शत्रुओं को परास्त करता हूँ।

    इस भाष्य को एडिट करें
    Top